B 142-10 Karavīrayāga
Manuscript culture infobox
Filmed in: B 142/10
Title: Karavīrayāga
Dimensions: 21.5 x 10 cm x 49 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/83
Remarks:
Reel No. B 142/10
Inventory No. 30305
Title Karavῑrayāga
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.5 x 10.0 cm
Binding Hole(s)
Folios 49
Lines per Page 7
Foliation figures on the verso, in the lower right-hand margin
Date of Copying VS 1850 NS 1014
Place of Deposit NAK
Accession No. 1/83
Manuscript Features
Fols 16 and 43 are microfilmed twice.
Excerpts
Beginning
❖ oṁ namḥ śrīgaṇeśāya || ||
bahusiddhisamākīrṇṇe śmaśāne karavīrake ||
tatra vīragaṇāḥ sarvve mahāhallolahūṃkṛte ||
vivarttitamahācakre, yoge tridaśaḍāmare ||
mahāvṛndamahāsphāragaṇaḍākini(!)yācite ||
brāhmyādyā mātara(!) cāṣṭau kṣetreśo(!) bhairavādayaḥ ||
gaṇeśā baṭukaḥ siddhā, mātṛcakre tu melake || (fol. 1v1–2r1)
End
tripurā sundarī cārū(!) ugracaṇḍā prakāśinī |
vibhinnā bahudhā jātā nānābhedasamāśritā
ekā sā bahurūpā ca jānīyāt divyacakṣuṣā |
sa eva sādhakaḥ śreṣṭhaḥ siddhijñānasya bhājanaṃ |
anuṣṭā(!)narataṃ sarvvasiddhibhāgī bhaved dhruvaṃ (fol. 48v2–4)
Colophon
iti śrībhairavaśrotasi śiracchede mahākaravīrayāge parātantre kālīkulakramaḥ samāptaḥ || śubhaṃ ||
yadyamanobhiliṣitaṃ (!) tat prāpnoti na saṃśayaḥ |
dharmārthakāmamokṣāś ca sākṣāt svakare sthitāḥ |
sarve siddhigaṇāḥ śrī(!)ghraṃ sevaṃte nātra saṃśayaḥ ||
sākṣādrudrā mahādevi bhaven nityaṃ na saṃśayaḥ ||
sālokya pramukhān devi labhet muktiṃ caturvvidhāṃ || ||
śubhasamvat 1014 vikra(!)samvat 1950 sāla miti caitraśukla 2 roja 1 śubham (fol. 48v5–49r3)
Microfilm Details
Reel No. B 142/10
Date of Filming 26-10-1971
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 07-09-2012