B 142-10 Karavīrayāga

Manuscript culture infobox

Filmed in: B 142/10
Title: Karavīrayāga
Dimensions: 21.5 x 10 cm x 49 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/83
Remarks:

Reel No. B 142/10

Inventory No. 30305

Title Karavῑrayāga

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 10.0 cm

Binding Hole(s)

Folios 49

Lines per Page 7

Foliation figures on the verso, in the lower right-hand margin

Date of Copying VS 1850 NS 1014

Place of Deposit NAK

Accession No. 1/83

Manuscript Features

Fols 16 and 43 are microfilmed twice.

Excerpts

Beginning

❖ oṁ namḥ śrīgaṇeśāya || ||

bahusiddhisamākīrṇṇe śmaśāne karavīrake ||

tatra vīragaṇāḥ sarvve mahāhallolahūṃkṛte ||

vivarttitamahācakre, yoge tridaśaḍāmare ||

mahāvṛndamahāsphāragaṇaḍākini(!)yācite ||

brāhmyādyā mātara(!) cāṣṭau kṣetreśo(!) bhairavādayaḥ ||

gaṇeśā baṭukaḥ siddhā, mātṛcakre tu melake || (fol. 1v1–2r1)


End

tripurā sundarī cārū(!) ugracaṇḍā prakāśinī |

vibhinnā bahudhā jātā nānābhedasamāśritā

ekā sā bahurūpā ca jānīyāt divyacakṣuṣā |

sa eva sādhakaḥ śreṣṭhaḥ siddhijñānasya bhājanaṃ |

anuṣṭā(!)narataṃ sarvvasiddhibhāgī bhaved dhruvaṃ (fol. 48v2–4)


Colophon

iti śrībhairavaśrotasi śiracchede mahākaravīrayāge parātantre kālīkulakramaḥ samāptaḥ || śubhaṃ ||

yadyamanobhiliṣitaṃ (!) tat prāpnoti na saṃśayaḥ |

dharmārthakāmamokṣāś ca sākṣāt svakare sthitāḥ |

sarve siddhigaṇāḥ śrī(!)ghraṃ sevaṃte nātra saṃśayaḥ ||

sākṣādrudrā mahādevi bhaven nityaṃ na saṃśayaḥ ||

sālokya pramukhān devi labhet muktiṃ caturvvidhāṃ || ||

śubhasamvat 1014 vikra(!)samvat 1950 sāla miti caitraśukla 2 roja 1 śubham (fol. 48v5–49r3)


Microfilm Details

Reel No. B 142/10

Date of Filming 26-10-1971

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 07-09-2012